荟萃馆

位置:首页 > 外语 > 小语种

梵语简易教程

小语种1.03W

导语:怎样学习梵语更简单,更容易接受?下面是YJBYS小编整理的梵语简易教程,希望对你有帮助!

梵语简易教程

  第一课

悟空:“学生赞美老师”怎么说?

须菩提祖师:

首先要知道三个单词:शिष्य(学生) आचार्य(老师) शंसति(他赞美)

然后变化:शिष्यस्(单数主格) आचार्यम्(单数宾格) शंसति(他赞美)

再组成句子:शिष्यस् आचार्यम् शंसति

最后音变:शिष्य आचार्यं शंसति(学生赞美老师)

悟空:为什么शिष्यस्变成了शिष्य?

须菩提祖师:因为as在非a元音前变为a

  第二课

悟空:“你住在哪里?”怎么说?

须菩提祖师:

首先要知道两个单词:kutra(哪里) vasati(他居住)

然后变化:vasasi(你居住)

再组成句子:kutra vasasi?(你住在哪里?)

  第三课

悟空:梵语里“保护”怎么说?

须菩提祖师:रक्ष्(保护)

悟空:怎么听起来像“拉个屎”?

须菩提祖师:。。。

悟空:其单数第三人称是什么?

须菩提祖师:रक्षति(他保护)

悟空:“我保护一个女孩子”怎么说?

须菩提祖师:कन्यां रक्षामि

  第四课

悟空:给我教一些副词

须菩提祖师:

atra(这里),比如atra visaami(我住在这里)

tatra(那里),比如tatra visaami(我住在那里)

adhunaa(现在),比如adhunaa pataami(我现在在飞)

adya(今天),比如adya pataami(我今天飞)

पुनर्(再次),比如पुनः पतामि(我再次飞) ***-r在p前变为-H

sadaa(经常),比如sadaa pataami(我经常飞)

  第五课

悟空:给我教一些动词

须菩提祖师:

jiivati(他活着),比如adhunaa jiivaami(我现在活着)

त्यजति(他离开),比如नगरं त्यजामि(我离开城镇)

दहति(他焚烧),比如नगरं दहामि(我焚烧城镇)

धवति(他跑),比如नगरे धवामि(我在城镇里跑)

पचति(他煮),比如फलं पचामि(我煮水果)

पतति(他飞),比如पतामि(我飞)

रक्षति(他保护),比如नगरं रक्षामि(我保护城镇)

वसति(他居住),比如नगरे वसामि(我居住在城里)

शंसति(他赞美),比如नगरं शंसामि(我赞美城镇)

标签:梵语 简易